Original

एवं बहुविधं तस्यां विलपन्त्यां पुनः पुनः ।तं शवं संपरिष्वज्य वाक्किलान्तर्हिताब्रवीत् ॥ २९ ॥

Segmented

एवम् बहुविधम् तस्याम् विलपन्त्याम् पुनः पुनः तम् शवम् सम्परिष्वज्य वाक् किल अन्तर्हिता ब्रवीत्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
बहुविधम् बहुविध pos=a,g=n,c=2,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
विलपन्त्याम् विलप् pos=va,g=f,c=7,n=s,f=part
पुनः पुनर् pos=i
पुनः पुनर् pos=i
तम् तद् pos=n,g=m,c=2,n=s
शवम् शव pos=n,g=n,c=2,n=s
सम्परिष्वज्य सम्परिष्वज् pos=vi
वाक् वाच् pos=n,g=f,c=1,n=s
किल किल pos=i
अन्तर्हिता अन्तर्धा pos=va,g=f,c=1,n=s,f=part
ब्रवीत् ब्रू pos=v,p=3,n=s,l=lan