Original

तदिदं कर्मभिः पापैः पूर्वदेहेषु संचितम् ।दुःखं मामनुसंप्राप्तं राजंस्त्वद्विप्रयोगजम् ॥ २६ ॥

Segmented

तद् इदम् कर्मभिः पापैः पूर्व-देहेषु संचितम् दुःखम् माम् अनुसंप्राप्तम् राजन् त्वद्-विप्रयोग-जम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p
पापैः पाप pos=a,g=n,c=3,n=p
पूर्व पूर्व pos=n,comp=y
देहेषु देह pos=n,g=m,c=7,n=p
संचितम् संचि pos=va,g=n,c=1,n=s,f=part
दुःखम् दुःख pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
अनुसंप्राप्तम् अनुसम्प्राप् pos=va,g=n,c=1,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
त्वद् त्वद् pos=n,comp=y
विप्रयोग विप्रयोग pos=n,comp=y
जम् pos=a,g=n,c=1,n=s