Original

पृष्ठतोऽनुगमिष्यामि समेषु विषमेषु च ।त्वामहं नरशार्दूल गच्छन्तमनिवर्तिनम् ॥ २२ ॥

Segmented

पृष्ठतो ऽनुगमिष्यामि समेषु विषमेषु च त्वाम् अहम् नर-शार्दूल गच्छन्तम् अनिवर्तिनम्

Analysis

Word Lemma Parse
पृष्ठतो पृष्ठतस् pos=i
ऽनुगमिष्यामि अनुगम् pos=v,p=1,n=s,l=lrt
समेषु सम pos=n,g=n,c=7,n=p
विषमेषु विषम pos=a,g=n,c=7,n=p
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
नर नर pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
गच्छन्तम् गम् pos=va,g=m,c=2,n=s,f=part
अनिवर्तिनम् अनिवर्तिन् pos=a,g=m,c=2,n=s