Original

त्वया हीना क्षणमपि नाहं जीवितुमुत्सहे ।प्रसादं कुरु मे राजन्नितस्तूर्णं नयस्व माम् ॥ २१ ॥

Segmented

त्वया हीना क्षणम् अपि न अहम् जीवितुम् उत्सहे प्रसादम् कुरु मे राजन्न् इतस् तूर्णम् नयस्व माम्

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
हीना हा pos=va,g=f,c=1,n=s,f=part
क्षणम् क्षण pos=n,g=m,c=2,n=s
अपि अपि pos=i
pos=i
अहम् मद् pos=n,g=,c=1,n=s
जीवितुम् जीव् pos=vi
उत्सहे उत्सह् pos=v,p=1,n=s,l=lat
प्रसादम् प्रसाद pos=n,g=m,c=2,n=s
कुरु कृ pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
इतस् इतस् pos=i
तूर्णम् तूर्ण pos=a,g=n,c=2,n=s
नयस्व नी pos=v,p=2,n=s,l=lot
माम् मद् pos=n,g=,c=2,n=s