Original

अपुत्रा पुरुषव्याघ्र विललापेति नः श्रुतम् ।भद्रा परमदुःखार्ता तन्निबोध नराधिप ॥ १८ ॥

Segmented

अपुत्रा पुरुष-व्याघ्र विललाप इति नः श्रुतम् भद्रा परम-दुःख-आर्ता तन् निबोध नर-अधिपैः

Analysis

Word Lemma Parse
अपुत्रा अपुत्र pos=a,g=f,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्र व्याघ्र pos=n,g=m,c=8,n=s
विललाप विलप् pos=v,p=3,n=s,l=lit
इति इति pos=i
नः मद् pos=n,g=,c=6,n=p
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
भद्रा भद्रा pos=n,g=f,c=1,n=s
परम परम pos=a,comp=y
दुःख दुःख pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
तन् तद् pos=n,g=n,c=2,n=s
निबोध निबुध् pos=v,p=2,n=s,l=lot
नर नर pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s