Original

तेनाचिरेण कालेन जगामास्तमिवांशुमान् ।तस्मिन्प्रेते मनुष्येन्द्रे भार्यास्य भृशदुःखिता ॥ १७ ॥

Segmented

तेन अचिरेण कालेन जगाम अस्तम् इव अंशुमान् तस्मिन् प्रेते मनुष्य-इन्द्रे भार्या अस्य भृश-दुःखिता

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
अचिरेण अचिर pos=a,g=m,c=3,n=s
कालेन काल pos=n,g=m,c=3,n=s
जगाम गम् pos=v,p=3,n=s,l=lit
अस्तम् अस्त pos=n,g=m,c=2,n=s
इव इव pos=i
अंशुमान् अंशुमन्त् pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
प्रेते प्रे pos=va,g=m,c=7,n=s,f=part
मनुष्य मनुष्य pos=n,comp=y
इन्द्रे इन्द्र pos=n,g=m,c=7,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
भृश भृश pos=a,comp=y
दुःखिता दुःखित pos=a,g=f,c=1,n=s