Original

कामयामासतुस्तौ तु परस्परमिति श्रुतिः ।स तस्यां कामसंमत्तो यक्ष्माणं समपद्यत ॥ १६ ॥

Segmented

कामयामासतुस् तौ तु परस्परम् इति श्रुतिः स तस्याम् काम-संमत्तः यक्ष्माणम् समपद्यत

Analysis

Word Lemma Parse
कामयामासतुस् कामय् pos=v,p=3,n=d,l=lit
तौ तद् pos=n,g=m,c=1,n=d
तु तु pos=i
परस्परम् परस्पर pos=n,g=m,c=2,n=s
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
काम काम pos=n,comp=y
संमत्तः सम्मद् pos=va,g=m,c=1,n=s,f=part
यक्ष्माणम् यक्ष्मन् pos=n,g=m,c=2,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan