Original

आसीत्काक्षीवती चास्य भार्या परमसंमता ।भद्रा नाम मनुष्येन्द्र रूपेणासदृशी भुवि ॥ १५ ॥

Segmented

आसीत् काक्षीवती च अस्य भार्या परम-संमता भद्रा नाम मनुष्य-इन्द्र रूपेण असदृशा भुवि

Analysis

Word Lemma Parse
आसीत् अस् pos=v,p=3,n=s,l=lan
काक्षीवती काक्षीवत pos=a,g=f,c=1,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
भार्या भार्या pos=n,g=f,c=1,n=s
परम परम pos=a,comp=y
संमता सम्मन् pos=va,g=f,c=1,n=s,f=part
भद्रा भद्रा pos=n,g=f,c=1,n=s
नाम नाम pos=i
मनुष्य मनुष्य pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
असदृशा असदृश pos=a,g=f,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s