Original

यजमानो महायज्ञैर्ब्राह्मणेभ्यो ददौ धनम् ।अनन्तरत्नान्यादाय आजहार महाक्रतून् ।सुषाव च बहून्सोमान्सोमसंस्थास्ततान च ॥ १४ ॥

Segmented

यजमानो महा-यज्ञैः ब्राह्मणेभ्यो ददौ धनम् अनन्त-रत्नानि आदाय आजहार महा-क्रतून् सुषाव च बहून् सोमान् सोम-संस्थाः ततान च

Analysis

Word Lemma Parse
यजमानो यज् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
ददौ दा pos=v,p=3,n=s,l=lit
धनम् धन pos=n,g=n,c=2,n=s
अनन्त अनन्त pos=a,comp=y
रत्नानि रत्न pos=n,g=n,c=2,n=p
आदाय आदा pos=vi
आजहार आहृ pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
क्रतून् क्रतु pos=n,g=m,c=2,n=p
सुषाव सू pos=v,p=3,n=s,l=lit
pos=i
बहून् बहु pos=a,g=m,c=2,n=p
सोमान् सोम pos=n,g=m,c=2,n=p
सोम सोम pos=n,comp=y
संस्थाः संस्था pos=n,g=f,c=2,n=p
ततान तन् pos=v,p=3,n=s,l=lit
pos=i