Original

स विजित्य गृहीत्वा च नृपतीन्राजसत्तमः ।प्राच्यानुदीच्यान्मध्यांश्च दक्षिणात्यानकालयत् ॥ ११ ॥

Segmented

स विजित्य गृहीत्वा च नृपतीन् राज-सत्तमः प्राच्यान् उदीच्यान् मध्यान् च दक्षिणात्यान् अकालयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विजित्य विजि pos=vi
गृहीत्वा ग्रह् pos=vi
pos=i
नृपतीन् नृपति pos=n,g=m,c=2,n=p
राज राजन् pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
प्राच्यान् प्राच्य pos=a,g=m,c=2,n=p
उदीच्यान् उदीच्य pos=a,g=m,c=2,n=p
मध्यान् मध्य pos=a,g=m,c=2,n=p
pos=i
दक्षिणात्यान् दक्षिणात्य pos=a,g=m,c=2,n=p
अकालयत् कालय् pos=v,p=3,n=s,l=lan