Original

ततः सेनामुपादाय पाण्डुर्नानाविधध्वजाम् ।प्रभूतहस्त्यश्वरथां पदातिगणसंकुलाम् ॥ ९ ॥

Segmented

ततः सेनाम् उपादाय पाण्डुः नानाविध-ध्वजाम् प्रभू-हस्ति-अश्व-रथाम् पदाति-गण-संकुलाम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सेनाम् सेना pos=n,g=f,c=2,n=s
उपादाय उपादा pos=vi
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
नानाविध नानाविध pos=a,comp=y
ध्वजाम् ध्वज pos=n,g=f,c=2,n=s
प्रभू प्रभू pos=va,comp=y,f=part
हस्ति हस्तिन् pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथाम् रथ pos=n,g=f,c=2,n=s
पदाति पदाति pos=n,comp=y
गण गण pos=n,comp=y
संकुलाम् संकुल pos=a,g=f,c=2,n=s