Original

कृतोद्वाहस्ततः पाण्डुर्बलोत्साहसमन्वितः ।जिगीषमाणो वसुधां ययौ शत्रूननेकशः ॥ ७ ॥

Segmented

कृत-उद्वाहः ततस् पाण्डुः बल-उत्साह-समन्वितः जिगीषमाणो वसुधाम् ययौ शत्रून् अनेकशः

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
उद्वाहः उद्वाह pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
बल बल pos=n,comp=y
उत्साह उत्साह pos=n,comp=y
समन्वितः समन्वित pos=a,g=m,c=1,n=s
जिगीषमाणो जिगीष् pos=va,g=m,c=1,n=s,f=part
वसुधाम् वसुधा pos=n,g=f,c=2,n=s
ययौ या pos=v,p=3,n=s,l=lit
शत्रून् शत्रु pos=n,g=m,c=2,n=p
अनेकशः अनेकशस् pos=i