Original

सर्वराजसु विख्याता रूपेणासदृशी भुवि ।पाण्डोरर्थे परिक्रीता धनेन महता तदा ।विवाहं कारयामास भीष्मः पाण्डोर्महात्मनः ॥ ५ ॥

Segmented

सर्व-राजसु विख्याता रूपेण असदृशा भुवि पाण्डोः अर्थे परिक्रीता धनेन महता तदा विवाहम् कारयामास भीष्मः पाण्डोः महात्मनः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
राजसु राजन् pos=n,g=m,c=7,n=p
विख्याता विख्या pos=va,g=f,c=1,n=s,f=part
रूपेण रूप pos=n,g=n,c=3,n=s
असदृशा असदृश pos=a,g=f,c=1,n=s
भुवि भू pos=n,g=f,c=7,n=s
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
अर्थे अर्थ pos=n,g=m,c=7,n=s
परिक्रीता परिक्री pos=va,g=f,c=1,n=s,f=part
धनेन धन pos=n,g=n,c=3,n=s
महता महत् pos=a,g=n,c=3,n=s
तदा तदा pos=i
विवाहम् विवाह pos=n,g=m,c=2,n=s
कारयामास कारय् pos=v,p=3,n=s,l=lit
भीष्मः भीष्म pos=n,g=m,c=1,n=s
पाण्डोः पाण्डु pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s