Original

स तया कुन्तिभोजस्य दुहित्रा कुरुनन्दनः ।युयुजेऽमितसौभाग्यः पौलोम्या मघवानिव ॥ ३ ॥

Segmented

स तया कुन्तिभोजस्य दुहित्रा कुरु-नन्दनः युयुजे अमित-सौभाग्यः पौलोम्या मघवान् इव

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
कुन्तिभोजस्य कुन्तिभोज pos=n,g=m,c=6,n=s
दुहित्रा दुहितृ pos=n,g=f,c=3,n=s
कुरु कुरु pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s
युयुजे युज् pos=v,p=3,n=s,l=lit
अमित अमित pos=a,comp=y
सौभाग्यः सौभाग्य pos=n,g=m,c=1,n=s
पौलोम्या पौलोमी pos=n,g=f,c=3,n=s
मघवान् मघवन् pos=n,g=,c=1,n=s
इव इव pos=i