Original

प्रमृद्य परराष्ट्राणि कृतार्थं पुनरागतम् ।पुत्रमासाद्य भीष्मस्तु हर्षादश्रूण्यवर्तयत् ॥ २६ ॥

Segmented

प्रमृद्य पर-राष्ट्राणि कृतार्थम् पुनः आगतम् पुत्रम् आसाद्य भीष्मः तु हर्षाद् अश्रूणि अवर्तयत्

Analysis

Word Lemma Parse
प्रमृद्य प्रमृद् pos=vi
पर पर pos=n,comp=y
राष्ट्राणि राष्ट्र pos=n,g=n,c=2,n=p
कृतार्थम् कृतार्थ pos=a,g=m,c=2,n=s
पुनः पुनर् pos=i
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
भीष्मः भीष्म pos=n,g=m,c=1,n=s
तु तु pos=i
हर्षाद् हर्ष pos=n,g=m,c=5,n=s
अश्रूणि अश्रु pos=n,g=n,c=2,n=p
अवर्तयत् वर्तय् pos=v,p=3,n=s,l=lan