Original

सोऽभिवाद्य पितुः पादौ कौसल्यानन्दवर्धनः ।यथार्हं मानयामास पौरजानपदानपि ॥ २५ ॥

Segmented

सो ऽभिवाद्य पितुः पादौ कौसल्या-आनन्द-वर्धनः यथार्हम् मानयामास पौर-जानपदान् अपि

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽभिवाद्य अभिवादय् pos=vi
पितुः पितृ pos=n,g=m,c=6,n=s
पादौ पाद pos=n,g=m,c=2,n=d
कौसल्या कौसल्या pos=n,comp=y
आनन्द आनन्द pos=n,comp=y
वर्धनः वर्धन pos=a,g=m,c=1,n=s
यथार्हम् यथार्ह pos=a,g=m,c=2,n=s
मानयामास मानय् pos=v,p=3,n=s,l=lit
पौर पौर pos=n,comp=y
जानपदान् जानपद pos=n,g=m,c=2,n=p
अपि अपि pos=i