Original

नानायानसमानीतै रत्नैरुच्चावचैस्तथा ।हस्त्यश्वरथरत्नैश्च गोभिरुष्ट्रैरथाविकैः ।नान्तं ददृशुरासाद्य भीष्मेण सह कौरवाः ॥ २४ ॥

Segmented

रत्नैः उच्चावचैः तथा हस्ति-अश्व-रथ-रत्नैः च गोभिः उष्ट्रैः अथ अविकैः न अन्तम् ददृशुः आसाद्य भीष्मेण सह कौरवाः

Analysis

Word Lemma Parse
रत्नैः रत्न pos=n,g=n,c=3,n=p
उच्चावचैः उच्चावच pos=a,g=n,c=3,n=p
तथा तथा pos=i
हस्ति हस्तिन् pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
रत्नैः रत्न pos=n,g=n,c=3,n=p
pos=i
गोभिः गो pos=n,g=,c=3,n=p
उष्ट्रैः उष्ट्र pos=n,g=m,c=3,n=p
अथ अथ pos=i
अविकैः अविक pos=n,g=m,c=3,n=p
pos=i
अन्तम् अन्त pos=n,g=m,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
आसाद्य आसादय् pos=vi
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
सह सह pos=i
कौरवाः कौरव pos=n,g=m,c=1,n=p