Original

इत्यभाषन्त राजानो राजामात्याश्च संगताः ।प्रतीतमनसो हृष्टाः पौरजानपदैः सह ॥ २२ ॥

Segmented

इति अभाषन्त राजानो राज-अमात्याः च संगताः प्रतीत-मनसः हृष्टाः पौर-जानपदैः सह

Analysis

Word Lemma Parse
इति इति pos=i
अभाषन्त भाष् pos=v,p=3,n=p,l=lan
राजानो राजन् pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
अमात्याः अमात्य pos=n,g=m,c=1,n=p
pos=i
संगताः संगम् pos=va,g=m,c=1,n=p,f=part
प्रतीत प्रती pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
पौर पौर pos=n,comp=y
जानपदैः जानपद pos=n,g=m,c=3,n=p
सह सह pos=i