Original

ये पुरा कुरुराष्ट्राणि जह्रुः कुरुधनानि च ।ते नागपुरसिंहेन पाण्डुना करदाः कृताः ॥ २१ ॥

Segmented

ये पुरा कुरु-राष्ट्राणि जह्रुः कुरु-धनानि च ते नागपुर-सिंहेन पाण्डुना कर-दाः कृताः

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
पुरा पुरा pos=i
कुरु कुरु pos=n,comp=y
राष्ट्राणि राष्ट्र pos=n,g=n,c=2,n=p
जह्रुः हृ pos=v,p=3,n=p,l=lit
कुरु कुरु pos=n,comp=y
धनानि धन pos=n,g=n,c=2,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p
नागपुर नागपुर pos=n,comp=y
सिंहेन सिंह pos=n,g=m,c=3,n=s
पाण्डुना पाण्डु pos=n,g=m,c=3,n=s
कर कर pos=n,comp=y
दाः pos=a,g=m,c=1,n=p
कृताः कृ pos=va,g=m,c=1,n=p,f=part