Original

शंतनो राजसिंहस्य भरतस्य च धीमतः ।प्रनष्टः कीर्तिजः शब्दः पाण्डुना पुनरुद्धृतः ॥ २० ॥

Segmented

शंतनो राज-सिंहस्य भरतस्य च धीमतः प्रनष्टः कीर्ति-जः शब्दः पाण्डुना पुनः उद्धृतः

Analysis

Word Lemma Parse
शंतनो शंतनु pos=n,g=m,c=6,n=s
राज राजन् pos=n,comp=y
सिंहस्य सिंह pos=n,g=m,c=6,n=s
भरतस्य भरत pos=n,g=m,c=6,n=s
pos=i
धीमतः धीमत् pos=a,g=m,c=6,n=s
प्रनष्टः प्रणश् pos=va,g=m,c=1,n=s,f=part
कीर्ति कीर्ति pos=n,comp=y
जः pos=a,g=m,c=1,n=s
शब्दः शब्द pos=n,g=m,c=1,n=s
पाण्डुना पाण्डु pos=n,g=m,c=3,n=s
पुनः पुनर् pos=i
उद्धृतः उद्धृ pos=va,g=m,c=1,n=s,f=part