Original

सिंहदंष्ट्रं गजस्कन्धमृषभाक्षं महाबलम् ।भूमिपालसहस्राणां मध्ये पाण्डुमविन्दत ॥ २ ॥

Segmented

सिंह-दंष्ट्रम् गज-स्कन्धम् ऋषभ-अक्षम् महा-बलम् भूमिपाल-सहस्रानाम् मध्ये पाण्डुम् अविन्दत

Analysis

Word Lemma Parse
सिंह सिंह pos=n,comp=y
दंष्ट्रम् दंष्ट्र pos=n,g=m,c=2,n=s
गज गज pos=n,comp=y
स्कन्धम् स्कन्ध pos=n,g=m,c=2,n=s
ऋषभ ऋषभ pos=n,comp=y
अक्षम् अक्ष pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
बलम् बल pos=n,g=m,c=2,n=s
भूमिपाल भूमिपाल pos=n,comp=y
सहस्रानाम् सहस्र pos=n,g=m,c=6,n=p
मध्ये मध्य pos=n,g=n,c=7,n=s
पाण्डुम् पाण्डु pos=n,g=m,c=2,n=s
अविन्दत विद् pos=v,p=3,n=s,l=lan