Original

तदादाय ययौ पाण्डुः पुनर्मुदितवाहनः ।हर्षयिष्यन्स्वराष्ट्राणि पुरं च गजसाह्वयम् ॥ १९ ॥

Segmented

तद् आदाय ययौ पाण्डुः पुनः मुदित-वाहनः हर्षयिष्यन् स्व-राष्ट्राणि पुरम् च गजसाह्वयम्

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
आदाय आदा pos=vi
ययौ या pos=v,p=3,n=s,l=lit
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
पुनः पुनर् pos=i
मुदित मुद् pos=va,comp=y,f=part
वाहनः वाहन pos=n,g=m,c=1,n=s
हर्षयिष्यन् हर्षय् pos=va,g=m,c=1,n=s,f=part
स्व स्व pos=a,comp=y
राष्ट्राणि राष्ट्र pos=n,g=n,c=2,n=p
पुरम् पुर pos=n,g=n,c=2,n=s
pos=i
गजसाह्वयम् गजसाह्वय pos=n,g=n,c=2,n=s