Original

खरोष्ट्रमहिषांश्चैव यच्च किंचिदजाविकम् ।तत्सर्वं प्रतिजग्राह राजा नागपुराधिपः ॥ १८ ॥

Segmented

खर-उष्ट्र-महिषान् च एव यत् च किंचिद् अजाविकम् तत् सर्वम् प्रतिजग्राह राजा नागपुर-अधिपः

Analysis

Word Lemma Parse
खर खर pos=n,comp=y
उष्ट्र उष्ट्र pos=n,comp=y
महिषान् महिष pos=n,g=m,c=2,n=p
pos=i
एव एव pos=i
यत् यद् pos=n,g=n,c=1,n=s
pos=i
किंचिद् कश्चित् pos=n,g=n,c=1,n=s
अजाविकम् अजाविक pos=n,g=n,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
राजा राजन् pos=n,g=m,c=1,n=s
नागपुर नागपुर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s