Original

मणिमुक्ताप्रवालं च सुवर्णं रजतं तथा ।गोरत्नान्यश्वरत्नानि रथरत्नानि कुञ्जरान् ॥ १७ ॥

Segmented

मणि-मुक्ता-प्रवालम् च सुवर्णम् रजतम् तथा गो रत्नानि अश्व-रत्नानि रथ-रत्नानि कुञ्जरान्

Analysis

Word Lemma Parse
मणि मणि pos=n,comp=y
मुक्ता मुक्ता pos=n,comp=y
प्रवालम् प्रवाल pos=n,g=n,c=2,n=s
pos=i
सुवर्णम् सुवर्ण pos=n,g=n,c=2,n=s
रजतम् रजत pos=n,g=n,c=2,n=s
तथा तथा pos=i
गो गो pos=i
रत्नानि रत्न pos=n,g=n,c=2,n=p
अश्व अश्व pos=n,comp=y
रत्नानि रत्न pos=n,g=n,c=2,n=p
रथ रथ pos=n,comp=y
रत्नानि रत्न pos=n,g=n,c=2,n=p
कुञ्जरान् कुञ्जर pos=n,g=m,c=2,n=p