Original

तं कृताञ्जलयः सर्वे प्रणता वसुधाधिपाः ।उपाजग्मुर्धनं गृह्य रत्नानि विविधानि च ॥ १६ ॥

Segmented

तम् कृताञ्जलयः सर्वे प्रणता वसुधा-अधिपाः उपाजग्मुः धनम् गृह्य रत्नानि विविधानि च

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
कृताञ्जलयः कृताञ्जलि pos=a,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
प्रणता प्रणम् pos=va,g=m,c=1,n=p,f=part
वसुधा वसुधा pos=n,comp=y
अधिपाः अधिप pos=n,g=m,c=1,n=p
उपाजग्मुः उपागम् pos=v,p=3,n=p,l=lit
धनम् धन pos=n,g=n,c=2,n=s
गृह्य ग्रह् pos=vi
रत्नानि रत्न pos=n,g=n,c=2,n=p
विविधानि विविध pos=a,g=n,c=2,n=p
pos=i