Original

तेन ते निर्जिताः सर्वे पृथिव्यां सर्वपार्थिवाः ।तमेकं मेनिरे शूरं देवेष्विव पुरंदरम् ॥ १५ ॥

Segmented

तेन ते निर्जिताः सर्वे पृथिव्याम् सर्व-पार्थिवाः तम् एकम् मेनिरे शूरम् देवेषु इव पुरंदरम्

Analysis

Word Lemma Parse
तेन तद् pos=n,g=m,c=3,n=s
ते तद् pos=n,g=m,c=1,n=p
निर्जिताः निर्जि pos=va,g=m,c=1,n=p,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
सर्व सर्व pos=n,comp=y
पार्थिवाः पार्थिव pos=n,g=m,c=1,n=p
तम् तद् pos=n,g=m,c=2,n=s
एकम् एक pos=n,g=m,c=2,n=s
मेनिरे मन् pos=v,p=3,n=p,l=lit
शूरम् शूर pos=n,g=m,c=2,n=s
देवेषु देव pos=n,g=m,c=7,n=p
इव इव pos=i
पुरंदरम् पुरंदर pos=n,g=m,c=2,n=s