Original

ते ससेनाः ससेनेन विध्वंसितबला नृपाः ।पाण्डुना वशगाः कृत्वा करकर्मसु योजिताः ॥ १४ ॥

Segmented

ते स सेनाः स सेनेन विध्वंसित-बलाः नृपाः पाण्डुना वश-गाः कृत्वा कर-कर्मसु योजिताः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
pos=i
सेनाः सेना pos=n,g=m,c=1,n=p
pos=i
सेनेन सेना pos=n,g=m,c=3,n=s
विध्वंसित विध्वंसय् pos=va,comp=y,f=part
बलाः बल pos=n,g=m,c=1,n=p
नृपाः नृप pos=n,g=m,c=1,n=p
पाण्डुना पाण्डु pos=n,g=m,c=3,n=s
वश वश pos=n,comp=y
गाः pos=a,g=m,c=1,n=p
कृत्वा कृ pos=vi
कर कर pos=n,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
योजिताः योजय् pos=va,g=m,c=1,n=p,f=part