Original

तं शरौघमहाज्वालमस्त्रार्चिषमरिंदमम् ।पाण्डुपावकमासाद्य व्यदह्यन्त नराधिपाः ॥ १३ ॥

Segmented

तम् शर-ओघ-महा-ज्वालम् अस्त्रार्चिषम् पाण्डु-पावकम् आसाद्य व्यदह्यन्त नर-अधिपाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
शर शर pos=n,comp=y
ओघ ओघ pos=n,comp=y
महा महत् pos=a,comp=y
ज्वालम् ज्वाला pos=n,g=m,c=2,n=s
अस्त्रार्चिषम् अरिंदम pos=a,g=m,c=2,n=s
पाण्डु पाण्डु pos=n,comp=y
पावकम् पावक pos=n,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
व्यदह्यन्त विदह् pos=v,p=3,n=p,l=lan
नर नर pos=n,comp=y
अधिपाः अधिप pos=n,g=m,c=1,n=p