Original

तथा काशिषु सुह्मेषु पुण्ड्रेषु भरतर्षभ ।स्वबाहुबलवीर्येण कुरूणामकरोद्यशः ॥ १२ ॥

Segmented

तथा काशिषु सुह्मेषु पुण्ड्रेषु भरत-ऋषभ स्व-बाहु-बल-वीर्येण कुरूणाम् अकरोद् यशः

Analysis

Word Lemma Parse
तथा तथा pos=i
काशिषु काशि pos=n,g=m,c=7,n=p
सुह्मेषु सुह्म pos=n,g=m,c=7,n=p
पुण्ड्रेषु पुण्ड्र pos=n,g=m,c=7,n=p
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
स्व स्व pos=a,comp=y
बाहु बाहु pos=n,comp=y
बल बल pos=n,comp=y
वीर्येण वीर्य pos=n,g=n,c=3,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
अकरोद् कृ pos=v,p=3,n=s,l=lan
यशः यशस् pos=n,g=n,c=2,n=s