Original

ततः कोशं समादाय वाहनानि बलानि च ।पाण्डुना मिथिलां गत्वा विदेहाः समरे जिताः ॥ ११ ॥

Segmented

ततः कोशम् समादाय वाहनानि बलानि च पाण्डुना मिथिलाम् गत्वा विदेहाः समरे जिताः

Analysis

Word Lemma Parse
ततः ततस् pos=i
कोशम् कोश pos=n,g=m,c=2,n=s
समादाय समादा pos=vi
वाहनानि वाहन pos=n,g=n,c=2,n=p
बलानि बल pos=n,g=n,c=2,n=p
pos=i
पाण्डुना पाण्डु pos=n,g=m,c=3,n=s
मिथिलाम् मिथिला pos=n,g=f,c=2,n=s
गत्वा गम् pos=vi
विदेहाः विदेह pos=n,g=m,c=1,n=p
समरे समर pos=n,g=n,c=7,n=s
जिताः जि pos=va,g=m,c=1,n=p,f=part