Original

आगस्कृत्सर्ववीराणां वैरी सर्वमहीभृताम् ।गोप्ता मगधराष्ट्रस्य दार्वो राजगृहे हतः ॥ १० ॥

Segmented

आगस्कृत् सर्व-वीराणाम् वैरी सर्व-महीभृताम् गोप्ता मगध-राष्ट्रस्य दार्वो राजगृहे हतः

Analysis

Word Lemma Parse
आगस्कृत् आगस्कृत् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
वैरी वैरिन् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
महीभृताम् महीभृत् pos=n,g=m,c=6,n=p
गोप्ता गोप्तृ pos=a,g=m,c=1,n=s
मगध मगध pos=n,comp=y
राष्ट्रस्य राष्ट्र pos=n,g=n,c=6,n=s
दार्वो दार्व pos=n,g=m,c=1,n=s
राजगृहे राजगृह pos=n,g=n,c=7,n=s
हतः हन् pos=va,g=m,c=1,n=s,f=part