Original

वैशंपायन उवाच ।रूपसत्त्वगुणोपेता धर्मारामा महाव्रता ।दुहिता कुन्तिभोजस्य कृते पित्रा स्वयंवरे ॥ १ ॥

Segmented

वैशंपायन उवाच रूप-सत्त्व-गुण-उपेता धर्म-आरामा महा-व्रता दुहिता कुन्तिभोजस्य कृते पित्रा स्वयंवरे

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
रूप रूप pos=n,comp=y
सत्त्व सत्त्व pos=n,comp=y
गुण गुण pos=n,comp=y
उपेता उपे pos=va,g=f,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
आरामा आराम pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
व्रता व्रत pos=n,g=f,c=1,n=s
दुहिता दुहितृ pos=n,g=f,c=1,n=s
कुन्तिभोजस्य कुन्तिभोज pos=n,g=m,c=6,n=s
कृते कृ pos=va,g=m,c=7,n=s,f=part
पित्रा पितृ pos=n,g=m,c=3,n=s
स्वयंवरे स्वयंवर pos=n,g=m,c=7,n=s