Original

ततस्ते राजपुरुषा विचिन्वानास्तदाश्रमम् ।ददृशुस्तत्र संलीनांस्तांश्चोरान्द्रव्यमेव च ॥ ९ ॥

Segmented

ततस् ते राज-पुरुषाः विचि तद्-आश्रमम् ददृशुः तत्र संलीनान् तान् चोरान् द्रव्यम् एव च

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
राज राजन् pos=n,comp=y
पुरुषाः पुरुष pos=n,g=m,c=1,n=p
विचि विचि pos=va,g=m,c=1,n=p,f=part
तद् तद् pos=n,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
ददृशुः दृश् pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
संलीनान् संली pos=va,g=m,c=2,n=p,f=part
तान् तद् pos=n,g=m,c=2,n=p
चोरान् चोर pos=n,g=m,c=2,n=p
द्रव्यम् द्रव्य pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i