Original

तथा तु रक्षिणां तेषां ब्रुवतां स तपोधनः ।न किंचिद्वचनं राजन्नवदत्साध्वसाधु वा ॥ ८ ॥

Segmented

तथा तु रक्षिणाम् तेषाम् ब्रुवताम् स तपोधनः न किंचिद् वचनम् राजन्न् अवदत् साधु असाधु वा

Analysis

Word Lemma Parse
तथा तथा pos=i
तु तु pos=i
रक्षिणाम् रक्षिन् pos=a,g=m,c=6,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
ब्रुवताम् ब्रू pos=va,g=m,c=6,n=p,f=part
तद् pos=n,g=m,c=1,n=s
तपोधनः तपोधन pos=a,g=m,c=1,n=s
pos=i
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
अवदत् वद् pos=v,p=3,n=s,l=lan
साधु साधु pos=a,g=n,c=2,n=s
असाधु असाधु pos=a,g=n,c=2,n=s
वा वा pos=i