Original

तमपृच्छंस्ततो राजंस्तथावृत्तं तपोधनम् ।कतरेण पथा याता दस्यवो द्विजसत्तम ।तेन गच्छामहे ब्रह्मन्पथा शीघ्रतरं वयम् ॥ ७ ॥

Segmented

तम् अपृच्छन् ततस् राजन् तथा वृत्तम् तपोधनम् कतरेण पथा याता दस्यवो द्विजसत्तम तेन गच्छामहे ब्रह्मन् पथा शीघ्रतरम् वयम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अपृच्छन् प्रच्छ् pos=v,p=3,n=p,l=lan
ततस् ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
तथा तथा pos=i
वृत्तम् वृत्त pos=n,g=n,c=2,n=s
तपोधनम् तपोधन pos=a,g=m,c=2,n=s
कतरेण कतर pos=n,g=m,c=3,n=s
पथा पथिन् pos=n,g=m,c=3,n=s
याता या pos=va,g=m,c=1,n=p,f=part
दस्यवो दस्यु pos=n,g=m,c=1,n=p
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
तेन तद् pos=n,g=m,c=3,n=s
गच्छामहे गम् pos=v,p=1,n=p,l=lat
ब्रह्मन् ब्रह्मन् pos=n,g=m,c=8,n=s
पथा पथिन् pos=n,g=m,c=3,n=s
शीघ्रतरम् शीघ्रतर pos=a,g=n,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p