Original

तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम् ।आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः ॥ ६ ॥

Segmented

तेषु लीनेषु अथो शीघ्रम् ततस् तत् रक्षिणाम् बलम् आजगाम ततो अपश्यन् तम् ऋषिम् तस्कर-अनुगाः

Analysis

Word Lemma Parse
तेषु तद् pos=n,g=m,c=7,n=p
लीनेषु ली pos=va,g=m,c=7,n=p,f=part
अथो अथो pos=i
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
ततस् ततस् pos=i
तत् तद् pos=n,g=n,c=1,n=s
रक्षिणाम् रक्षिन् pos=a,g=m,c=6,n=p
बलम् बल pos=n,g=n,c=1,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
अपश्यन् पश् pos=v,p=3,n=p,l=lan
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
तस्कर तस्कर pos=n,comp=y
अनुगाः अनुग pos=a,g=m,c=1,n=p