Original

ते तस्यावसथे लोप्त्रं निदधुः कुरुसत्तम ।निधाय च भयाल्लीनास्तत्रैवान्वागते बले ॥ ५ ॥

Segmented

ते तस्य आवसथे लोप्त्रम् निदधुः कुरु-सत्तम निधाय च भयात् लीनाः तत्र एव अन्वागते बले

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
आवसथे आवसथ pos=n,g=m,c=7,n=s
लोप्त्रम् लोप्त्र pos=n,g=n,c=2,n=s
निदधुः निधा pos=v,p=3,n=p,l=lit
कुरु कुरु pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
निधाय निधा pos=vi
pos=i
भयात् भय pos=n,g=n,c=5,n=s
लीनाः ली pos=va,g=m,c=1,n=p,f=part
तत्र तत्र pos=i
एव एव pos=i
अन्वागते अन्वागम् pos=va,g=n,c=7,n=s,f=part
बले बल pos=n,g=n,c=7,n=s