Original

स आश्रमपदद्वारि वृक्षमूले महातपाः ।ऊर्ध्वबाहुर्महायोगी तस्थौ मौनव्रतान्वितः ॥ ३ ॥

Segmented

स आश्रम-पद-द्वारि वृक्ष-मूले महा-तपाः ऊर्ध्वबाहुः महा-योगी तस्थौ मौन-व्रत-अन्वितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
आश्रम आश्रम pos=n,comp=y
पद पद pos=n,comp=y
द्वारि द्वार् pos=n,g=f,c=7,n=s
वृक्ष वृक्ष pos=n,comp=y
मूले मूल pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
ऊर्ध्वबाहुः ऊर्ध्वबाहु pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
योगी योगिन् pos=n,g=m,c=1,n=s
तस्थौ स्था pos=v,p=3,n=s,l=lit
मौन मौन pos=n,comp=y
व्रत व्रत pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s