Original

धर्मे चार्थे च कुशलो लोभक्रोधविवर्जितः ।दीर्घदर्शी शमपरः कुरूणां च हिते रतः ॥ २८ ॥

Segmented

धर्मे च अर्थे च कुशलो लोभ-क्रोध-विवर्जितः दीर्घ-दर्शी शम-परः कुरूणाम् च हिते रतः

Analysis

Word Lemma Parse
धर्मे धर्म pos=n,g=m,c=7,n=s
pos=i
अर्थे अर्थ pos=n,g=m,c=7,n=s
pos=i
कुशलो कुशल pos=a,g=m,c=1,n=s
लोभ लोभ pos=n,comp=y
क्रोध क्रोध pos=n,comp=y
विवर्जितः विवर्जय् pos=va,g=m,c=1,n=s,f=part
दीर्घ दीर्घ pos=a,comp=y
दर्शी दर्शिन् pos=a,g=m,c=1,n=s
शम शम pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s
कुरूणाम् कुरु pos=n,g=m,c=6,n=p
pos=i
हिते हित pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part