Original

अणीमाण्डव्य उवाच ।अल्पेऽपराधे विपुलो मम दण्डस्त्वया कृतः ।शूद्रयोनावतो धर्म मानुषः संभविष्यसि ॥ २५ ॥

Segmented

अणीमाण्डव्य उवाच अल्पे ऽपराधे विपुलो मम दण्डः त्वया कृतः शूद्र-योनौ अतस् धर्म मानुषः सम्भविष्यसि

Analysis

Word Lemma Parse
अणीमाण्डव्य अणीमाण्डव्य pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अल्पे अल्प pos=a,g=m,c=7,n=s
ऽपराधे अपराध pos=n,g=m,c=7,n=s
विपुलो विपुल pos=a,g=m,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
दण्डः दण्ड pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
शूद्र शूद्र pos=n,comp=y
योनौ योनि pos=n,g=m,c=7,n=s
अतस् अतस् pos=i
धर्म धर्म pos=n,g=m,c=8,n=s
मानुषः मानुष pos=n,g=m,c=1,n=s
सम्भविष्यसि सम्भू pos=v,p=2,n=s,l=lrt