Original

धर्म उवाच ।पतंगकानां पुच्छेषु त्वयेषीका प्रवेशिता ।कर्मणस्तस्य ते प्राप्तं फलमेतत्तपोधन ॥ २४ ॥

Segmented

धर्म उवाच पतंगकानाम् पुच्छेषु त्वया इषीका प्रवेशिता कर्मणः तस्य ते प्राप्तम् फलम् एतत् तपोधन

Analysis

Word Lemma Parse
धर्म धर्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पतंगकानाम् पतंगक pos=n,g=m,c=6,n=p
पुच्छेषु पुच्छ pos=n,g=n,c=7,n=p
त्वया त्वद् pos=n,g=,c=3,n=s
इषीका इषीका pos=n,g=f,c=1,n=s
प्रवेशिता प्रवेशय् pos=va,g=f,c=1,n=s,f=part
कर्मणः कर्मन् pos=n,g=n,c=6,n=s
तस्य तद् pos=n,g=n,c=6,n=s
ते त्वद् pos=n,g=,c=6,n=s
प्राप्तम् प्राप् pos=va,g=n,c=1,n=s,f=part
फलम् फल pos=n,g=n,c=1,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
तपोधन तपोधन pos=a,g=m,c=8,n=s