Original

किं नु तद्दुष्कृतं कर्म मया कृतमजानता ।यस्येयं फलनिर्वृत्तिरीदृश्यासादिता मया ।शीघ्रमाचक्ष्व मे तत्त्वं पश्य मे तपसो बलम् ॥ २३ ॥

Segmented

किम् नु तद् दुष्कृतम् कर्म मया कृतम् अजानता यस्य इयम् फल-निर्वृत्तिः ईदृशी आसादिता मया शीघ्रम् आचक्ष्व मे तत्त्वम् पश्य मे तपसो बलम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
तद् तद् pos=n,g=n,c=1,n=s
दुष्कृतम् दुष्कृत pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
अजानता अजानत् pos=a,g=m,c=3,n=s
यस्य यद् pos=n,g=n,c=6,n=s
इयम् इदम् pos=n,g=f,c=1,n=s
फल फल pos=n,comp=y
निर्वृत्तिः निर्वृत्ति pos=n,g=f,c=1,n=s
ईदृशी ईदृश pos=a,g=f,c=1,n=s
आसादिता आसादय् pos=va,g=f,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
शीघ्रम् शीघ्र pos=a,g=n,c=2,n=s
आचक्ष्व आचक्ष् pos=v,p=2,n=s,l=lan
मे मद् pos=n,g=,c=6,n=s
तत्त्वम् तत्त्व pos=n,g=n,c=2,n=s
पश्य पश् pos=v,p=2,n=s,l=lot
मे मद् pos=n,g=,c=6,n=s
तपसो तपस् pos=n,g=n,c=6,n=s
बलम् बल pos=n,g=n,c=2,n=s