Original

स तथान्तर्गतेनैव शूलेन व्यचरन्मुनिः ।स तेन तपसा लोकान्विजिग्ये दुर्लभान्परैः ।अणीमाण्डव्य इति च ततो लोकेषु कथ्यते ॥ २१ ॥

Segmented

स तथा अन्तर्गतेन एव शूलेन व्यचरन् मुनिः स तेन तपसा लोकान् विजिग्ये दुर्लभान् परैः अणीमाण्डव्य इति च ततो लोकेषु कथ्यते

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तथा तथा pos=i
अन्तर्गतेन अन्तर्गम् pos=va,g=n,c=3,n=s,f=part
एव एव pos=i
शूलेन शूल pos=n,g=n,c=3,n=s
व्यचरन् विचर् pos=v,p=3,n=s,l=lan
मुनिः मुनि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
विजिग्ये विजि pos=v,p=3,n=s,l=lit
दुर्लभान् दुर्लभ pos=a,g=m,c=2,n=p
परैः पर pos=n,g=m,c=3,n=p
अणीमाण्डव्य अणीमाण्डव्य pos=n,g=m,c=1,n=s
इति इति pos=i
pos=i
ततो ततस् pos=i
लोकेषु लोक pos=n,g=m,c=7,n=p
कथ्यते कथय् pos=v,p=3,n=s,l=lat