Original

वैशंपायन उवाच ।बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः ।धृतिमान्सर्वधर्मज्ञः सत्ये तपसि च स्थितः ॥ २ ॥

Segmented

वैशंपायन उवाच बभूव ब्राह्मणः कश्चिन् माण्डव्य इति विश्रुतः धृतिमान् सर्व-धर्म-ज्ञः सत्ये तपसि च स्थितः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
बभूव भू pos=v,p=3,n=s,l=lit
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
कश्चिन् कश्चित् pos=n,g=m,c=1,n=s
माण्डव्य माण्डव्य pos=n,g=m,c=1,n=s
इति इति pos=i
विश्रुतः विश्रु pos=va,g=m,c=1,n=s,f=part
धृतिमान् धृतिमत् pos=a,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
सत्ये सत्य pos=n,g=n,c=7,n=s
तपसि तपस् pos=n,g=n,c=7,n=s
pos=i
स्थितः स्था pos=va,g=m,c=1,n=s,f=part