Original

यन्मयापकृतं मोहादज्ञानादृषिसत्तम ।प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुमर्हसि ॥ १८ ॥

Segmented

यन् मया अपकृतम् मोहाद् अज्ञानाद् ऋषि-सत्तम प्रसादये त्वाम् तत्र अहम् न मे त्वम् क्रोद्धुम् अर्हसि

Analysis

Word Lemma Parse
यन् यद् pos=n,g=n,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
अपकृतम् अपकृ pos=va,g=n,c=1,n=s,f=part
मोहाद् मोह pos=n,g=m,c=5,n=s
अज्ञानाद् अज्ञान pos=n,g=n,c=5,n=s
ऋषि ऋषि pos=n,comp=y
सत्तम सत्तम pos=a,g=m,c=8,n=s
प्रसादये प्रसादय् pos=v,p=1,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
तत्र तत्र pos=i
अहम् मद् pos=n,g=,c=1,n=s
pos=i
मे मद् pos=n,g=,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
क्रोद्धुम् क्रुध् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat