Original

राजा च तमृषिं श्रुत्वा निष्क्रम्य सह मन्त्रिभिः ।प्रसादयामास तदा शूलस्थमृषिसत्तमम् ॥ १७ ॥

Segmented

राजा च तम् ऋषिम् श्रुत्वा निष्क्रम्य सह मन्त्रिभिः प्रसादयामास तदा शूल-स्थम् ऋषि-सत्तमम्

Analysis

Word Lemma Parse
राजा राजन् pos=n,g=m,c=1,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
श्रुत्वा श्रु pos=vi
निष्क्रम्य निष्क्रम् pos=vi
सह सह pos=i
मन्त्रिभिः मन्त्रिन् pos=n,g=m,c=3,n=p
प्रसादयामास प्रसादय् pos=v,p=3,n=s,l=lit
तदा तदा pos=i
शूल शूल pos=n,comp=y
स्थम् स्थ pos=a,g=m,c=2,n=s
ऋषि ऋषि pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s