Original

ततः स मुनिशार्दूलस्तानुवाच तपोधनान् ।दोषतः कं गमिष्यामि न हि मेऽन्योऽपराध्यति ॥ १६ ॥

Segmented

ततः स मुनि-शार्दूलः तान् उवाच तपोधनान् दोषतः कम् गमिष्यामि न हि मे ऽन्यो ऽपराध्यति

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
उवाच वच् pos=v,p=3,n=s,l=lit
तपोधनान् तपोधन pos=a,g=m,c=2,n=p
दोषतः दोष pos=n,g=m,c=5,n=s
कम् pos=n,g=m,c=2,n=s
गमिष्यामि गम् pos=v,p=1,n=s,l=lrt
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
ऽन्यो अन्य pos=n,g=m,c=1,n=s
ऽपराध्यति अपराध् pos=v,p=3,n=s,l=lat