Original

शूलस्थः स तु धर्मात्मा कालेन महता ततः ।निराहारोऽपि विप्रर्षिर्मरणं नाभ्युपागमत् ।धारयामास च प्राणानृषींश्च समुपानयत् ॥ १३ ॥

Segmented

शूल-स्थः स तु धर्म-आत्मा कालेन महता ततः निराहारो ऽपि विप्र-ऋषिः मरणम् न अभ्युपागमत् धारयामास च प्राणान् ऋषीन् च समुपानयत्

Analysis

Word Lemma Parse
शूल शूल pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
कालेन काल pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
ततः ततस् pos=i
निराहारो निराहार pos=a,g=m,c=1,n=s
ऽपि अपि pos=i
विप्र विप्र pos=n,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
मरणम् मरण pos=n,g=n,c=2,n=s
pos=i
अभ्युपागमत् अभ्युपगम् pos=v,p=3,n=s,l=lun
धारयामास धारय् pos=v,p=3,n=s,l=lit
pos=i
प्राणान् प्राण pos=n,g=m,c=2,n=p
ऋषीन् ऋषि pos=n,g=m,c=2,n=p
pos=i
समुपानयत् समुपानी pos=v,p=3,n=s,l=lan