Original

ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा ।प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ ॥ १२ ॥

Segmented

ततस् ते शूलम् आरोप्य तम् मुनिम् रक्षिणः तदा प्रतिजग्मुः महीपालम् धनानि आदाय तानि अथ

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
शूलम् शूल pos=n,g=n,c=2,n=s
आरोप्य आरोपय् pos=vi
तम् तद् pos=n,g=m,c=2,n=s
मुनिम् मुनि pos=n,g=m,c=2,n=s
रक्षिणः रक्षिन् pos=a,g=m,c=1,n=p
तदा तदा pos=i
प्रतिजग्मुः प्रतिगम् pos=v,p=3,n=p,l=lit
महीपालम् महीपाल pos=n,g=m,c=2,n=s
धनानि धन pos=n,g=n,c=2,n=p
आदाय आदा pos=vi
तानि तद् pos=n,g=n,c=2,n=p
अथ अथ pos=i