Original

तं राजा सह तैश्चोरैरन्वशाद्वध्यतामिति ।स वध्यघातैरज्ञातः शूले प्रोतो महातपाः ॥ ११ ॥

Segmented

तम् राजा सह तैः चोरैः अन्वशाद् वध्यताम् इति स वध्य-घातैः अज्ञातः शूले प्रोतो महा-तपाः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सह सह pos=i
तैः तद् pos=n,g=m,c=3,n=p
चोरैः चोर pos=n,g=m,c=3,n=p
अन्वशाद् अनुशास् pos=v,p=3,n=s,l=lan
वध्यताम् वध् pos=v,p=3,n=s,l=lot
इति इति pos=i
तद् pos=n,g=m,c=1,n=s
वध्य वध्य pos=n,comp=y
घातैः घात pos=n,g=m,c=3,n=p
अज्ञातः अज्ञात pos=a,g=m,c=1,n=s
शूले शूल pos=n,g=n,c=7,n=s
प्रोतो प्रोत pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s